Declension table of ?samadvidvibhuja

Deva

MasculineSingularDualPlural
Nominativesamadvidvibhujaḥ samadvidvibhujau samadvidvibhujāḥ
Vocativesamadvidvibhuja samadvidvibhujau samadvidvibhujāḥ
Accusativesamadvidvibhujam samadvidvibhujau samadvidvibhujān
Instrumentalsamadvidvibhujena samadvidvibhujābhyām samadvidvibhujaiḥ samadvidvibhujebhiḥ
Dativesamadvidvibhujāya samadvidvibhujābhyām samadvidvibhujebhyaḥ
Ablativesamadvidvibhujāt samadvidvibhujābhyām samadvidvibhujebhyaḥ
Genitivesamadvidvibhujasya samadvidvibhujayoḥ samadvidvibhujānām
Locativesamadvidvibhuje samadvidvibhujayoḥ samadvidvibhujeṣu

Compound samadvidvibhuja -

Adverb -samadvidvibhujam -samadvidvibhujāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria