Declension table of ?samadvibhuja

Deva

MasculineSingularDualPlural
Nominativesamadvibhujaḥ samadvibhujau samadvibhujāḥ
Vocativesamadvibhuja samadvibhujau samadvibhujāḥ
Accusativesamadvibhujam samadvibhujau samadvibhujān
Instrumentalsamadvibhujena samadvibhujābhyām samadvibhujaiḥ samadvibhujebhiḥ
Dativesamadvibhujāya samadvibhujābhyām samadvibhujebhyaḥ
Ablativesamadvibhujāt samadvibhujābhyām samadvibhujebhyaḥ
Genitivesamadvibhujasya samadvibhujayoḥ samadvibhujānām
Locativesamadvibhuje samadvibhujayoḥ samadvibhujeṣu

Compound samadvibhuja -

Adverb -samadvibhujam -samadvibhujāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria