Declension table of ?samadhyayana

Deva

NeuterSingularDualPlural
Nominativesamadhyayanam samadhyayane samadhyayanāni
Vocativesamadhyayana samadhyayane samadhyayanāni
Accusativesamadhyayanam samadhyayane samadhyayanāni
Instrumentalsamadhyayanena samadhyayanābhyām samadhyayanaiḥ
Dativesamadhyayanāya samadhyayanābhyām samadhyayanebhyaḥ
Ablativesamadhyayanāt samadhyayanābhyām samadhyayanebhyaḥ
Genitivesamadhyayanasya samadhyayanayoḥ samadhyayanānām
Locativesamadhyayane samadhyayanayoḥ samadhyayaneṣu

Compound samadhyayana -

Adverb -samadhyayanam -samadhyayanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria