Declension table of ?samadhyāsitā

Deva

FeminineSingularDualPlural
Nominativesamadhyāsitā samadhyāsite samadhyāsitāḥ
Vocativesamadhyāsite samadhyāsite samadhyāsitāḥ
Accusativesamadhyāsitām samadhyāsite samadhyāsitāḥ
Instrumentalsamadhyāsitayā samadhyāsitābhyām samadhyāsitābhiḥ
Dativesamadhyāsitāyai samadhyāsitābhyām samadhyāsitābhyaḥ
Ablativesamadhyāsitāyāḥ samadhyāsitābhyām samadhyāsitābhyaḥ
Genitivesamadhyāsitāyāḥ samadhyāsitayoḥ samadhyāsitānām
Locativesamadhyāsitāyām samadhyāsitayoḥ samadhyāsitāsu

Adverb -samadhyāsitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria