Declension table of ?samadhyāsita

Deva

NeuterSingularDualPlural
Nominativesamadhyāsitam samadhyāsite samadhyāsitāni
Vocativesamadhyāsita samadhyāsite samadhyāsitāni
Accusativesamadhyāsitam samadhyāsite samadhyāsitāni
Instrumentalsamadhyāsitena samadhyāsitābhyām samadhyāsitaiḥ
Dativesamadhyāsitāya samadhyāsitābhyām samadhyāsitebhyaḥ
Ablativesamadhyāsitāt samadhyāsitābhyām samadhyāsitebhyaḥ
Genitivesamadhyāsitasya samadhyāsitayoḥ samadhyāsitānām
Locativesamadhyāsite samadhyāsitayoḥ samadhyāsiteṣu

Compound samadhyāsita -

Adverb -samadhyāsitam -samadhyāsitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria