Declension table of ?samadhyāsita

Deva

MasculineSingularDualPlural
Nominativesamadhyāsitaḥ samadhyāsitau samadhyāsitāḥ
Vocativesamadhyāsita samadhyāsitau samadhyāsitāḥ
Accusativesamadhyāsitam samadhyāsitau samadhyāsitān
Instrumentalsamadhyāsitena samadhyāsitābhyām samadhyāsitaiḥ samadhyāsitebhiḥ
Dativesamadhyāsitāya samadhyāsitābhyām samadhyāsitebhyaḥ
Ablativesamadhyāsitāt samadhyāsitābhyām samadhyāsitebhyaḥ
Genitivesamadhyāsitasya samadhyāsitayoḥ samadhyāsitānām
Locativesamadhyāsite samadhyāsitayoḥ samadhyāsiteṣu

Compound samadhyāsita -

Adverb -samadhyāsitam -samadhyāsitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria