Declension table of ?samadhva

Deva

NeuterSingularDualPlural
Nominativesamadhvam samadhve samadhvāni
Vocativesamadhva samadhve samadhvāni
Accusativesamadhvam samadhve samadhvāni
Instrumentalsamadhvena samadhvābhyām samadhvaiḥ
Dativesamadhvāya samadhvābhyām samadhvebhyaḥ
Ablativesamadhvāt samadhvābhyām samadhvebhyaḥ
Genitivesamadhvasya samadhvayoḥ samadhvānām
Locativesamadhve samadhvayoḥ samadhveṣu

Compound samadhva -

Adverb -samadhvam -samadhvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria