Declension table of ?samadhikatarocchvāsinī

Deva

FeminineSingularDualPlural
Nominativesamadhikatarocchvāsinī samadhikatarocchvāsinyau samadhikatarocchvāsinyaḥ
Vocativesamadhikatarocchvāsini samadhikatarocchvāsinyau samadhikatarocchvāsinyaḥ
Accusativesamadhikatarocchvāsinīm samadhikatarocchvāsinyau samadhikatarocchvāsinīḥ
Instrumentalsamadhikatarocchvāsinyā samadhikatarocchvāsinībhyām samadhikatarocchvāsinībhiḥ
Dativesamadhikatarocchvāsinyai samadhikatarocchvāsinībhyām samadhikatarocchvāsinībhyaḥ
Ablativesamadhikatarocchvāsinyāḥ samadhikatarocchvāsinībhyām samadhikatarocchvāsinībhyaḥ
Genitivesamadhikatarocchvāsinyāḥ samadhikatarocchvāsinyoḥ samadhikatarocchvāsinīnām
Locativesamadhikatarocchvāsinyām samadhikatarocchvāsinyoḥ samadhikatarocchvāsinīṣu

Compound samadhikatarocchvāsini - samadhikatarocchvāsinī -

Adverb -samadhikatarocchvāsini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria