Declension table of ?samadhikatararūpa

Deva

NeuterSingularDualPlural
Nominativesamadhikatararūpam samadhikatararūpe samadhikatararūpāṇi
Vocativesamadhikatararūpa samadhikatararūpe samadhikatararūpāṇi
Accusativesamadhikatararūpam samadhikatararūpe samadhikatararūpāṇi
Instrumentalsamadhikatararūpeṇa samadhikatararūpābhyām samadhikatararūpaiḥ
Dativesamadhikatararūpāya samadhikatararūpābhyām samadhikatararūpebhyaḥ
Ablativesamadhikatararūpāt samadhikatararūpābhyām samadhikatararūpebhyaḥ
Genitivesamadhikatararūpasya samadhikatararūpayoḥ samadhikatararūpāṇām
Locativesamadhikatararūpe samadhikatararūpayoḥ samadhikatararūpeṣu

Compound samadhikatararūpa -

Adverb -samadhikatararūpam -samadhikatararūpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria