Declension table of ?samadhikatararūpa

Deva

MasculineSingularDualPlural
Nominativesamadhikatararūpaḥ samadhikatararūpau samadhikatararūpāḥ
Vocativesamadhikatararūpa samadhikatararūpau samadhikatararūpāḥ
Accusativesamadhikatararūpam samadhikatararūpau samadhikatararūpān
Instrumentalsamadhikatararūpeṇa samadhikatararūpābhyām samadhikatararūpaiḥ samadhikatararūpebhiḥ
Dativesamadhikatararūpāya samadhikatararūpābhyām samadhikatararūpebhyaḥ
Ablativesamadhikatararūpāt samadhikatararūpābhyām samadhikatararūpebhyaḥ
Genitivesamadhikatararūpasya samadhikatararūpayoḥ samadhikatararūpāṇām
Locativesamadhikatararūpe samadhikatararūpayoḥ samadhikatararūpeṣu

Compound samadhikatararūpa -

Adverb -samadhikatararūpam -samadhikatararūpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria