Declension table of ?samadhikalāvaṇya

Deva

NeuterSingularDualPlural
Nominativesamadhikalāvaṇyam samadhikalāvaṇye samadhikalāvaṇyāni
Vocativesamadhikalāvaṇya samadhikalāvaṇye samadhikalāvaṇyāni
Accusativesamadhikalāvaṇyam samadhikalāvaṇye samadhikalāvaṇyāni
Instrumentalsamadhikalāvaṇyena samadhikalāvaṇyābhyām samadhikalāvaṇyaiḥ
Dativesamadhikalāvaṇyāya samadhikalāvaṇyābhyām samadhikalāvaṇyebhyaḥ
Ablativesamadhikalāvaṇyāt samadhikalāvaṇyābhyām samadhikalāvaṇyebhyaḥ
Genitivesamadhikalāvaṇyasya samadhikalāvaṇyayoḥ samadhikalāvaṇyānām
Locativesamadhikalāvaṇye samadhikalāvaṇyayoḥ samadhikalāvaṇyeṣu

Compound samadhikalāvaṇya -

Adverb -samadhikalāvaṇyam -samadhikalāvaṇyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria