Declension table of ?samadhītā

Deva

FeminineSingularDualPlural
Nominativesamadhītā samadhīte samadhītāḥ
Vocativesamadhīte samadhīte samadhītāḥ
Accusativesamadhītām samadhīte samadhītāḥ
Instrumentalsamadhītayā samadhītābhyām samadhītābhiḥ
Dativesamadhītāyai samadhītābhyām samadhītābhyaḥ
Ablativesamadhītāyāḥ samadhītābhyām samadhītābhyaḥ
Genitivesamadhītāyāḥ samadhītayoḥ samadhītānām
Locativesamadhītāyām samadhītayoḥ samadhītāsu

Adverb -samadhītam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria