Declension table of ?samadhīta

Deva

NeuterSingularDualPlural
Nominativesamadhītam samadhīte samadhītāni
Vocativesamadhīta samadhīte samadhītāni
Accusativesamadhītam samadhīte samadhītāni
Instrumentalsamadhītena samadhītābhyām samadhītaiḥ
Dativesamadhītāya samadhītābhyām samadhītebhyaḥ
Ablativesamadhītāt samadhītābhyām samadhītebhyaḥ
Genitivesamadhītasya samadhītayoḥ samadhītānām
Locativesamadhīte samadhītayoḥ samadhīteṣu

Compound samadhīta -

Adverb -samadhītam -samadhītāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria