Declension table of ?samadhīta

Deva

MasculineSingularDualPlural
Nominativesamadhītaḥ samadhītau samadhītāḥ
Vocativesamadhīta samadhītau samadhītāḥ
Accusativesamadhītam samadhītau samadhītān
Instrumentalsamadhītena samadhītābhyām samadhītaiḥ samadhītebhiḥ
Dativesamadhītāya samadhītābhyām samadhītebhyaḥ
Ablativesamadhītāt samadhītābhyām samadhītebhyaḥ
Genitivesamadhītasya samadhītayoḥ samadhītānām
Locativesamadhīte samadhītayoḥ samadhīteṣu

Compound samadhīta -

Adverb -samadhītam -samadhītāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria