Declension table of ?samadhigamana

Deva

NeuterSingularDualPlural
Nominativesamadhigamanam samadhigamane samadhigamanāni
Vocativesamadhigamana samadhigamane samadhigamanāni
Accusativesamadhigamanam samadhigamane samadhigamanāni
Instrumentalsamadhigamanena samadhigamanābhyām samadhigamanaiḥ
Dativesamadhigamanāya samadhigamanābhyām samadhigamanebhyaḥ
Ablativesamadhigamanāt samadhigamanābhyām samadhigamanebhyaḥ
Genitivesamadhigamanasya samadhigamanayoḥ samadhigamanānām
Locativesamadhigamane samadhigamanayoḥ samadhigamaneṣu

Compound samadhigamana -

Adverb -samadhigamanam -samadhigamanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria