Declension table of ?samadantatā

Deva

FeminineSingularDualPlural
Nominativesamadantatā samadantate samadantatāḥ
Vocativesamadantate samadantate samadantatāḥ
Accusativesamadantatām samadantate samadantatāḥ
Instrumentalsamadantatayā samadantatābhyām samadantatābhiḥ
Dativesamadantatāyai samadantatābhyām samadantatābhyaḥ
Ablativesamadantatāyāḥ samadantatābhyām samadantatābhyaḥ
Genitivesamadantatāyāḥ samadantatayoḥ samadantatānām
Locativesamadantatāyām samadantatayoḥ samadantatāsu

Adverb -samadantatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria