Declension table of ?samadantā

Deva

FeminineSingularDualPlural
Nominativesamadantā samadante samadantāḥ
Vocativesamadante samadante samadantāḥ
Accusativesamadantām samadante samadantāḥ
Instrumentalsamadantayā samadantābhyām samadantābhiḥ
Dativesamadantāyai samadantābhyām samadantābhyaḥ
Ablativesamadantāyāḥ samadantābhyām samadantābhyaḥ
Genitivesamadantāyāḥ samadantayoḥ samadantānām
Locativesamadantāyām samadantayoḥ samadantāsu

Adverb -samadantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria