Declension table of ?samadṛṣṭitva

Deva

NeuterSingularDualPlural
Nominativesamadṛṣṭitvam samadṛṣṭitve samadṛṣṭitvāni
Vocativesamadṛṣṭitva samadṛṣṭitve samadṛṣṭitvāni
Accusativesamadṛṣṭitvam samadṛṣṭitve samadṛṣṭitvāni
Instrumentalsamadṛṣṭitvena samadṛṣṭitvābhyām samadṛṣṭitvaiḥ
Dativesamadṛṣṭitvāya samadṛṣṭitvābhyām samadṛṣṭitvebhyaḥ
Ablativesamadṛṣṭitvāt samadṛṣṭitvābhyām samadṛṣṭitvebhyaḥ
Genitivesamadṛṣṭitvasya samadṛṣṭitvayoḥ samadṛṣṭitvānām
Locativesamadṛṣṭitve samadṛṣṭitvayoḥ samadṛṣṭitveṣu

Compound samadṛṣṭitva -

Adverb -samadṛṣṭitvam -samadṛṣṭitvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria