Declension table of ?samadṛṣṭipāta

Deva

MasculineSingularDualPlural
Nominativesamadṛṣṭipātaḥ samadṛṣṭipātau samadṛṣṭipātāḥ
Vocativesamadṛṣṭipāta samadṛṣṭipātau samadṛṣṭipātāḥ
Accusativesamadṛṣṭipātam samadṛṣṭipātau samadṛṣṭipātān
Instrumentalsamadṛṣṭipātena samadṛṣṭipātābhyām samadṛṣṭipātaiḥ samadṛṣṭipātebhiḥ
Dativesamadṛṣṭipātāya samadṛṣṭipātābhyām samadṛṣṭipātebhyaḥ
Ablativesamadṛṣṭipātāt samadṛṣṭipātābhyām samadṛṣṭipātebhyaḥ
Genitivesamadṛṣṭipātasya samadṛṣṭipātayoḥ samadṛṣṭipātānām
Locativesamadṛṣṭipāte samadṛṣṭipātayoḥ samadṛṣṭipāteṣu

Compound samadṛṣṭipāta -

Adverb -samadṛṣṭipātam -samadṛṣṭipātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria