Declension table of ?samadṛṣṭi_ā

Deva

FeminineSingularDualPlural
Nominativesamadṛṣṭi_ā samadṛṣṭi_e samadṛṣṭi_āḥ
Vocativesamadṛṣṭi_e samadṛṣṭi_e samadṛṣṭi_āḥ
Accusativesamadṛṣṭi_ām samadṛṣṭi_e samadṛṣṭi_āḥ
Instrumentalsamadṛṣṭi_ayā samadṛṣṭi_ābhyām samadṛṣṭi_ābhiḥ
Dativesamadṛṣṭi_āyai samadṛṣṭi_ābhyām samadṛṣṭi_ābhyaḥ
Ablativesamadṛṣṭi_āyāḥ samadṛṣṭi_ābhyām samadṛṣṭi_ābhyaḥ
Genitivesamadṛṣṭi_āyāḥ samadṛṣṭi_ayoḥ samadṛṣṭi_ānām
Locativesamadṛṣṭi_āyām samadṛṣṭi_ayoḥ samadṛṣṭi_āsu

Adverb -samadṛṣṭi_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria