Declension table of ?samadṛṣṭi

Deva

NeuterSingularDualPlural
Nominativesamadṛṣṭi samadṛṣṭinī samadṛṣṭīni
Vocativesamadṛṣṭi samadṛṣṭinī samadṛṣṭīni
Accusativesamadṛṣṭi samadṛṣṭinī samadṛṣṭīni
Instrumentalsamadṛṣṭinā samadṛṣṭibhyām samadṛṣṭibhiḥ
Dativesamadṛṣṭine samadṛṣṭibhyām samadṛṣṭibhyaḥ
Ablativesamadṛṣṭinaḥ samadṛṣṭibhyām samadṛṣṭibhyaḥ
Genitivesamadṛṣṭinaḥ samadṛṣṭinoḥ samadṛṣṭīnām
Locativesamadṛṣṭini samadṛṣṭinoḥ samadṛṣṭiṣu

Compound samadṛṣṭi -

Adverb -samadṛṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria