Declension table of ?samadṛṣṭi

Deva

MasculineSingularDualPlural
Nominativesamadṛṣṭiḥ samadṛṣṭī samadṛṣṭayaḥ
Vocativesamadṛṣṭe samadṛṣṭī samadṛṣṭayaḥ
Accusativesamadṛṣṭim samadṛṣṭī samadṛṣṭīn
Instrumentalsamadṛṣṭinā samadṛṣṭibhyām samadṛṣṭibhiḥ
Dativesamadṛṣṭaye samadṛṣṭibhyām samadṛṣṭibhyaḥ
Ablativesamadṛṣṭeḥ samadṛṣṭibhyām samadṛṣṭibhyaḥ
Genitivesamadṛṣṭeḥ samadṛṣṭyoḥ samadṛṣṭīnām
Locativesamadṛṣṭau samadṛṣṭyoḥ samadṛṣṭiṣu

Compound samadṛṣṭi -

Adverb -samadṛṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria