Declension table of ?samacatuṣkoṇā

Deva

FeminineSingularDualPlural
Nominativesamacatuṣkoṇā samacatuṣkoṇe samacatuṣkoṇāḥ
Vocativesamacatuṣkoṇe samacatuṣkoṇe samacatuṣkoṇāḥ
Accusativesamacatuṣkoṇām samacatuṣkoṇe samacatuṣkoṇāḥ
Instrumentalsamacatuṣkoṇayā samacatuṣkoṇābhyām samacatuṣkoṇābhiḥ
Dativesamacatuṣkoṇāyai samacatuṣkoṇābhyām samacatuṣkoṇābhyaḥ
Ablativesamacatuṣkoṇāyāḥ samacatuṣkoṇābhyām samacatuṣkoṇābhyaḥ
Genitivesamacatuṣkoṇāyāḥ samacatuṣkoṇayoḥ samacatuṣkoṇānām
Locativesamacatuṣkoṇāyām samacatuṣkoṇayoḥ samacatuṣkoṇāsu

Adverb -samacatuṣkoṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria