Declension table of ?samacatuṣkoṇa

Deva

NeuterSingularDualPlural
Nominativesamacatuṣkoṇam samacatuṣkoṇe samacatuṣkoṇāni
Vocativesamacatuṣkoṇa samacatuṣkoṇe samacatuṣkoṇāni
Accusativesamacatuṣkoṇam samacatuṣkoṇe samacatuṣkoṇāni
Instrumentalsamacatuṣkoṇena samacatuṣkoṇābhyām samacatuṣkoṇaiḥ
Dativesamacatuṣkoṇāya samacatuṣkoṇābhyām samacatuṣkoṇebhyaḥ
Ablativesamacatuṣkoṇāt samacatuṣkoṇābhyām samacatuṣkoṇebhyaḥ
Genitivesamacatuṣkoṇasya samacatuṣkoṇayoḥ samacatuṣkoṇānām
Locativesamacatuṣkoṇe samacatuṣkoṇayoḥ samacatuṣkoṇeṣu

Compound samacatuṣkoṇa -

Adverb -samacatuṣkoṇam -samacatuṣkoṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria