Declension table of ?samacatuṣkoṇa

Deva

MasculineSingularDualPlural
Nominativesamacatuṣkoṇaḥ samacatuṣkoṇau samacatuṣkoṇāḥ
Vocativesamacatuṣkoṇa samacatuṣkoṇau samacatuṣkoṇāḥ
Accusativesamacatuṣkoṇam samacatuṣkoṇau samacatuṣkoṇān
Instrumentalsamacatuṣkoṇena samacatuṣkoṇābhyām samacatuṣkoṇaiḥ samacatuṣkoṇebhiḥ
Dativesamacatuṣkoṇāya samacatuṣkoṇābhyām samacatuṣkoṇebhyaḥ
Ablativesamacatuṣkoṇāt samacatuṣkoṇābhyām samacatuṣkoṇebhyaḥ
Genitivesamacatuṣkoṇasya samacatuṣkoṇayoḥ samacatuṣkoṇānām
Locativesamacatuṣkoṇe samacatuṣkoṇayoḥ samacatuṣkoṇeṣu

Compound samacatuṣkoṇa -

Adverb -samacatuṣkoṇam -samacatuṣkoṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria