Declension table of ?samabhyupeya

Deva

MasculineSingularDualPlural
Nominativesamabhyupeyaḥ samabhyupeyau samabhyupeyāḥ
Vocativesamabhyupeya samabhyupeyau samabhyupeyāḥ
Accusativesamabhyupeyam samabhyupeyau samabhyupeyān
Instrumentalsamabhyupeyena samabhyupeyābhyām samabhyupeyaiḥ samabhyupeyebhiḥ
Dativesamabhyupeyāya samabhyupeyābhyām samabhyupeyebhyaḥ
Ablativesamabhyupeyāt samabhyupeyābhyām samabhyupeyebhyaḥ
Genitivesamabhyupeyasya samabhyupeyayoḥ samabhyupeyānām
Locativesamabhyupeye samabhyupeyayoḥ samabhyupeyeṣu

Compound samabhyupeya -

Adverb -samabhyupeyam -samabhyupeyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria