Declension table of ?samabhyuccaya

Deva

MasculineSingularDualPlural
Nominativesamabhyuccayaḥ samabhyuccayau samabhyuccayāḥ
Vocativesamabhyuccaya samabhyuccayau samabhyuccayāḥ
Accusativesamabhyuccayam samabhyuccayau samabhyuccayān
Instrumentalsamabhyuccayena samabhyuccayābhyām samabhyuccayaiḥ samabhyuccayebhiḥ
Dativesamabhyuccayāya samabhyuccayābhyām samabhyuccayebhyaḥ
Ablativesamabhyuccayāt samabhyuccayābhyām samabhyuccayebhyaḥ
Genitivesamabhyuccayasya samabhyuccayayoḥ samabhyuccayānām
Locativesamabhyuccaye samabhyuccayayoḥ samabhyuccayeṣu

Compound samabhyuccaya -

Adverb -samabhyuccayam -samabhyuccayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria