Declension table of ?samabhyarcita

Deva

NeuterSingularDualPlural
Nominativesamabhyarcitam samabhyarcite samabhyarcitāni
Vocativesamabhyarcita samabhyarcite samabhyarcitāni
Accusativesamabhyarcitam samabhyarcite samabhyarcitāni
Instrumentalsamabhyarcitena samabhyarcitābhyām samabhyarcitaiḥ
Dativesamabhyarcitāya samabhyarcitābhyām samabhyarcitebhyaḥ
Ablativesamabhyarcitāt samabhyarcitābhyām samabhyarcitebhyaḥ
Genitivesamabhyarcitasya samabhyarcitayoḥ samabhyarcitānām
Locativesamabhyarcite samabhyarcitayoḥ samabhyarciteṣu

Compound samabhyarcita -

Adverb -samabhyarcitam -samabhyarcitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria