Declension table of ?samabhyarcita

Deva

MasculineSingularDualPlural
Nominativesamabhyarcitaḥ samabhyarcitau samabhyarcitāḥ
Vocativesamabhyarcita samabhyarcitau samabhyarcitāḥ
Accusativesamabhyarcitam samabhyarcitau samabhyarcitān
Instrumentalsamabhyarcitena samabhyarcitābhyām samabhyarcitaiḥ samabhyarcitebhiḥ
Dativesamabhyarcitāya samabhyarcitābhyām samabhyarcitebhyaḥ
Ablativesamabhyarcitāt samabhyarcitābhyām samabhyarcitebhyaḥ
Genitivesamabhyarcitasya samabhyarcitayoḥ samabhyarcitānām
Locativesamabhyarcite samabhyarcitayoḥ samabhyarciteṣu

Compound samabhyarcita -

Adverb -samabhyarcitam -samabhyarcitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria