Declension table of ?samabhyāśa

Deva

MasculineSingularDualPlural
Nominativesamabhyāśaḥ samabhyāśau samabhyāśāḥ
Vocativesamabhyāśa samabhyāśau samabhyāśāḥ
Accusativesamabhyāśam samabhyāśau samabhyāśān
Instrumentalsamabhyāśena samabhyāśābhyām samabhyāśaiḥ samabhyāśebhiḥ
Dativesamabhyāśāya samabhyāśābhyām samabhyāśebhyaḥ
Ablativesamabhyāśāt samabhyāśābhyām samabhyāśebhyaḥ
Genitivesamabhyāśasya samabhyāśayoḥ samabhyāśānām
Locativesamabhyāśe samabhyāśayoḥ samabhyāśeṣu

Compound samabhyāśa -

Adverb -samabhyāśam -samabhyāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria