Declension table of ?samabhyāgata

Deva

NeuterSingularDualPlural
Nominativesamabhyāgatam samabhyāgate samabhyāgatāni
Vocativesamabhyāgata samabhyāgate samabhyāgatāni
Accusativesamabhyāgatam samabhyāgate samabhyāgatāni
Instrumentalsamabhyāgatena samabhyāgatābhyām samabhyāgataiḥ
Dativesamabhyāgatāya samabhyāgatābhyām samabhyāgatebhyaḥ
Ablativesamabhyāgatāt samabhyāgatābhyām samabhyāgatebhyaḥ
Genitivesamabhyāgatasya samabhyāgatayoḥ samabhyāgatānām
Locativesamabhyāgate samabhyāgatayoḥ samabhyāgateṣu

Compound samabhyāgata -

Adverb -samabhyāgatam -samabhyāgatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria