Declension table of ?samabhivyāhārin

Deva

MasculineSingularDualPlural
Nominativesamabhivyāhārī samabhivyāhāriṇau samabhivyāhāriṇaḥ
Vocativesamabhivyāhārin samabhivyāhāriṇau samabhivyāhāriṇaḥ
Accusativesamabhivyāhāriṇam samabhivyāhāriṇau samabhivyāhāriṇaḥ
Instrumentalsamabhivyāhāriṇā samabhivyāhāribhyām samabhivyāhāribhiḥ
Dativesamabhivyāhāriṇe samabhivyāhāribhyām samabhivyāhāribhyaḥ
Ablativesamabhivyāhāriṇaḥ samabhivyāhāribhyām samabhivyāhāribhyaḥ
Genitivesamabhivyāhāriṇaḥ samabhivyāhāriṇoḥ samabhivyāhāriṇām
Locativesamabhivyāhāriṇi samabhivyāhāriṇoḥ samabhivyāhāriṣu

Compound samabhivyāhāri -

Adverb -samabhivyāhāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria