Declension table of ?samabhivyāhāriṇī

Deva

FeminineSingularDualPlural
Nominativesamabhivyāhāriṇī samabhivyāhāriṇyau samabhivyāhāriṇyaḥ
Vocativesamabhivyāhāriṇi samabhivyāhāriṇyau samabhivyāhāriṇyaḥ
Accusativesamabhivyāhāriṇīm samabhivyāhāriṇyau samabhivyāhāriṇīḥ
Instrumentalsamabhivyāhāriṇyā samabhivyāhāriṇībhyām samabhivyāhāriṇībhiḥ
Dativesamabhivyāhāriṇyai samabhivyāhāriṇībhyām samabhivyāhāriṇībhyaḥ
Ablativesamabhivyāhāriṇyāḥ samabhivyāhāriṇībhyām samabhivyāhāriṇībhyaḥ
Genitivesamabhivyāhāriṇyāḥ samabhivyāhāriṇyoḥ samabhivyāhāriṇīnām
Locativesamabhivyāhāriṇyām samabhivyāhāriṇyoḥ samabhivyāhāriṇīṣu

Compound samabhivyāhāriṇi - samabhivyāhāriṇī -

Adverb -samabhivyāhāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria