Declension table of ?samabhivyāhṛtā

Deva

FeminineSingularDualPlural
Nominativesamabhivyāhṛtā samabhivyāhṛte samabhivyāhṛtāḥ
Vocativesamabhivyāhṛte samabhivyāhṛte samabhivyāhṛtāḥ
Accusativesamabhivyāhṛtām samabhivyāhṛte samabhivyāhṛtāḥ
Instrumentalsamabhivyāhṛtayā samabhivyāhṛtābhyām samabhivyāhṛtābhiḥ
Dativesamabhivyāhṛtāyai samabhivyāhṛtābhyām samabhivyāhṛtābhyaḥ
Ablativesamabhivyāhṛtāyāḥ samabhivyāhṛtābhyām samabhivyāhṛtābhyaḥ
Genitivesamabhivyāhṛtāyāḥ samabhivyāhṛtayoḥ samabhivyāhṛtānām
Locativesamabhivyāhṛtāyām samabhivyāhṛtayoḥ samabhivyāhṛtāsu

Adverb -samabhivyāhṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria