Declension table of ?samabhivyāhṛta

Deva

NeuterSingularDualPlural
Nominativesamabhivyāhṛtam samabhivyāhṛte samabhivyāhṛtāni
Vocativesamabhivyāhṛta samabhivyāhṛte samabhivyāhṛtāni
Accusativesamabhivyāhṛtam samabhivyāhṛte samabhivyāhṛtāni
Instrumentalsamabhivyāhṛtena samabhivyāhṛtābhyām samabhivyāhṛtaiḥ
Dativesamabhivyāhṛtāya samabhivyāhṛtābhyām samabhivyāhṛtebhyaḥ
Ablativesamabhivyāhṛtāt samabhivyāhṛtābhyām samabhivyāhṛtebhyaḥ
Genitivesamabhivyāhṛtasya samabhivyāhṛtayoḥ samabhivyāhṛtānām
Locativesamabhivyāhṛte samabhivyāhṛtayoḥ samabhivyāhṛteṣu

Compound samabhivyāhṛta -

Adverb -samabhivyāhṛtam -samabhivyāhṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria