Declension table of ?samabhityaktajīvitā

Deva

FeminineSingularDualPlural
Nominativesamabhityaktajīvitā samabhityaktajīvite samabhityaktajīvitāḥ
Vocativesamabhityaktajīvite samabhityaktajīvite samabhityaktajīvitāḥ
Accusativesamabhityaktajīvitām samabhityaktajīvite samabhityaktajīvitāḥ
Instrumentalsamabhityaktajīvitayā samabhityaktajīvitābhyām samabhityaktajīvitābhiḥ
Dativesamabhityaktajīvitāyai samabhityaktajīvitābhyām samabhityaktajīvitābhyaḥ
Ablativesamabhityaktajīvitāyāḥ samabhityaktajīvitābhyām samabhityaktajīvitābhyaḥ
Genitivesamabhityaktajīvitāyāḥ samabhityaktajīvitayoḥ samabhityaktajīvitānām
Locativesamabhityaktajīvitāyām samabhityaktajīvitayoḥ samabhityaktajīvitāsu

Adverb -samabhityaktajīvitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria