Declension table of ?samabhityaktajīvita

Deva

MasculineSingularDualPlural
Nominativesamabhityaktajīvitaḥ samabhityaktajīvitau samabhityaktajīvitāḥ
Vocativesamabhityaktajīvita samabhityaktajīvitau samabhityaktajīvitāḥ
Accusativesamabhityaktajīvitam samabhityaktajīvitau samabhityaktajīvitān
Instrumentalsamabhityaktajīvitena samabhityaktajīvitābhyām samabhityaktajīvitaiḥ samabhityaktajīvitebhiḥ
Dativesamabhityaktajīvitāya samabhityaktajīvitābhyām samabhityaktajīvitebhyaḥ
Ablativesamabhityaktajīvitāt samabhityaktajīvitābhyām samabhityaktajīvitebhyaḥ
Genitivesamabhityaktajīvitasya samabhityaktajīvitayoḥ samabhityaktajīvitānām
Locativesamabhityaktajīvite samabhityaktajīvitayoḥ samabhityaktajīviteṣu

Compound samabhityaktajīvita -

Adverb -samabhityaktajīvitam -samabhityaktajīvitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria