Declension table of ?samabhityakta

Deva

NeuterSingularDualPlural
Nominativesamabhityaktam samabhityakte samabhityaktāni
Vocativesamabhityakta samabhityakte samabhityaktāni
Accusativesamabhityaktam samabhityakte samabhityaktāni
Instrumentalsamabhityaktena samabhityaktābhyām samabhityaktaiḥ
Dativesamabhityaktāya samabhityaktābhyām samabhityaktebhyaḥ
Ablativesamabhityaktāt samabhityaktābhyām samabhityaktebhyaḥ
Genitivesamabhityaktasya samabhityaktayoḥ samabhityaktānām
Locativesamabhityakte samabhityaktayoḥ samabhityakteṣu

Compound samabhityakta -

Adverb -samabhityaktam -samabhityaktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria