Declension table of ?samabhisaṃvṛtā

Deva

FeminineSingularDualPlural
Nominativesamabhisaṃvṛtā samabhisaṃvṛte samabhisaṃvṛtāḥ
Vocativesamabhisaṃvṛte samabhisaṃvṛte samabhisaṃvṛtāḥ
Accusativesamabhisaṃvṛtām samabhisaṃvṛte samabhisaṃvṛtāḥ
Instrumentalsamabhisaṃvṛtayā samabhisaṃvṛtābhyām samabhisaṃvṛtābhiḥ
Dativesamabhisaṃvṛtāyai samabhisaṃvṛtābhyām samabhisaṃvṛtābhyaḥ
Ablativesamabhisaṃvṛtāyāḥ samabhisaṃvṛtābhyām samabhisaṃvṛtābhyaḥ
Genitivesamabhisaṃvṛtāyāḥ samabhisaṃvṛtayoḥ samabhisaṃvṛtānām
Locativesamabhisaṃvṛtāyām samabhisaṃvṛtayoḥ samabhisaṃvṛtāsu

Adverb -samabhisaṃvṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria