Declension table of ?samabhisaṃvṛta

Deva

NeuterSingularDualPlural
Nominativesamabhisaṃvṛtam samabhisaṃvṛte samabhisaṃvṛtāni
Vocativesamabhisaṃvṛta samabhisaṃvṛte samabhisaṃvṛtāni
Accusativesamabhisaṃvṛtam samabhisaṃvṛte samabhisaṃvṛtāni
Instrumentalsamabhisaṃvṛtena samabhisaṃvṛtābhyām samabhisaṃvṛtaiḥ
Dativesamabhisaṃvṛtāya samabhisaṃvṛtābhyām samabhisaṃvṛtebhyaḥ
Ablativesamabhisaṃvṛtāt samabhisaṃvṛtābhyām samabhisaṃvṛtebhyaḥ
Genitivesamabhisaṃvṛtasya samabhisaṃvṛtayoḥ samabhisaṃvṛtānām
Locativesamabhisaṃvṛte samabhisaṃvṛtayoḥ samabhisaṃvṛteṣu

Compound samabhisaṃvṛta -

Adverb -samabhisaṃvṛtam -samabhisaṃvṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria