Declension table of ?samabhiniḥsṛta

Deva

NeuterSingularDualPlural
Nominativesamabhiniḥsṛtam samabhiniḥsṛte samabhiniḥsṛtāni
Vocativesamabhiniḥsṛta samabhiniḥsṛte samabhiniḥsṛtāni
Accusativesamabhiniḥsṛtam samabhiniḥsṛte samabhiniḥsṛtāni
Instrumentalsamabhiniḥsṛtena samabhiniḥsṛtābhyām samabhiniḥsṛtaiḥ
Dativesamabhiniḥsṛtāya samabhiniḥsṛtābhyām samabhiniḥsṛtebhyaḥ
Ablativesamabhiniḥsṛtāt samabhiniḥsṛtābhyām samabhiniḥsṛtebhyaḥ
Genitivesamabhiniḥsṛtasya samabhiniḥsṛtayoḥ samabhiniḥsṛtānām
Locativesamabhiniḥsṛte samabhiniḥsṛtayoḥ samabhiniḥsṛteṣu

Compound samabhiniḥsṛta -

Adverb -samabhiniḥsṛtam -samabhiniḥsṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria