Declension table of ?samabhinandita

Deva

NeuterSingularDualPlural
Nominativesamabhinanditam samabhinandite samabhinanditāni
Vocativesamabhinandita samabhinandite samabhinanditāni
Accusativesamabhinanditam samabhinandite samabhinanditāni
Instrumentalsamabhinanditena samabhinanditābhyām samabhinanditaiḥ
Dativesamabhinanditāya samabhinanditābhyām samabhinanditebhyaḥ
Ablativesamabhinanditāt samabhinanditābhyām samabhinanditebhyaḥ
Genitivesamabhinanditasya samabhinanditayoḥ samabhinanditānām
Locativesamabhinandite samabhinanditayoḥ samabhinanditeṣu

Compound samabhinandita -

Adverb -samabhinanditam -samabhinanditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria