Declension table of ?samabhinandita

Deva

MasculineSingularDualPlural
Nominativesamabhinanditaḥ samabhinanditau samabhinanditāḥ
Vocativesamabhinandita samabhinanditau samabhinanditāḥ
Accusativesamabhinanditam samabhinanditau samabhinanditān
Instrumentalsamabhinanditena samabhinanditābhyām samabhinanditaiḥ samabhinanditebhiḥ
Dativesamabhinanditāya samabhinanditābhyām samabhinanditebhyaḥ
Ablativesamabhinanditāt samabhinanditābhyām samabhinanditebhyaḥ
Genitivesamabhinanditasya samabhinanditayoḥ samabhinanditānām
Locativesamabhinandite samabhinanditayoḥ samabhinanditeṣu

Compound samabhinandita -

Adverb -samabhinanditam -samabhinanditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria