Declension table of ?samabhikruddha

Deva

NeuterSingularDualPlural
Nominativesamabhikruddham samabhikruddhe samabhikruddhāni
Vocativesamabhikruddha samabhikruddhe samabhikruddhāni
Accusativesamabhikruddham samabhikruddhe samabhikruddhāni
Instrumentalsamabhikruddhena samabhikruddhābhyām samabhikruddhaiḥ
Dativesamabhikruddhāya samabhikruddhābhyām samabhikruddhebhyaḥ
Ablativesamabhikruddhāt samabhikruddhābhyām samabhikruddhebhyaḥ
Genitivesamabhikruddhasya samabhikruddhayoḥ samabhikruddhānām
Locativesamabhikruddhe samabhikruddhayoḥ samabhikruddheṣu

Compound samabhikruddha -

Adverb -samabhikruddham -samabhikruddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria