Declension table of ?samabhicchannā

Deva

FeminineSingularDualPlural
Nominativesamabhicchannā samabhicchanne samabhicchannāḥ
Vocativesamabhicchanne samabhicchanne samabhicchannāḥ
Accusativesamabhicchannām samabhicchanne samabhicchannāḥ
Instrumentalsamabhicchannayā samabhicchannābhyām samabhicchannābhiḥ
Dativesamabhicchannāyai samabhicchannābhyām samabhicchannābhyaḥ
Ablativesamabhicchannāyāḥ samabhicchannābhyām samabhicchannābhyaḥ
Genitivesamabhicchannāyāḥ samabhicchannayoḥ samabhicchannānām
Locativesamabhicchannāyām samabhicchannayoḥ samabhicchannāsu

Adverb -samabhicchannam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria