Declension table of ?samabhicchanna

Deva

MasculineSingularDualPlural
Nominativesamabhicchannaḥ samabhicchannau samabhicchannāḥ
Vocativesamabhicchanna samabhicchannau samabhicchannāḥ
Accusativesamabhicchannam samabhicchannau samabhicchannān
Instrumentalsamabhicchannena samabhicchannābhyām samabhicchannaiḥ samabhicchannebhiḥ
Dativesamabhicchannāya samabhicchannābhyām samabhicchannebhyaḥ
Ablativesamabhicchannāt samabhicchannābhyām samabhicchannebhyaḥ
Genitivesamabhicchannasya samabhicchannayoḥ samabhicchannānām
Locativesamabhicchanne samabhicchannayoḥ samabhicchanneṣu

Compound samabhicchanna -

Adverb -samabhicchannam -samabhicchannāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria