Declension table of ?samabhibhāṣaṇa

Deva

NeuterSingularDualPlural
Nominativesamabhibhāṣaṇam samabhibhāṣaṇe samabhibhāṣaṇāni
Vocativesamabhibhāṣaṇa samabhibhāṣaṇe samabhibhāṣaṇāni
Accusativesamabhibhāṣaṇam samabhibhāṣaṇe samabhibhāṣaṇāni
Instrumentalsamabhibhāṣaṇena samabhibhāṣaṇābhyām samabhibhāṣaṇaiḥ
Dativesamabhibhāṣaṇāya samabhibhāṣaṇābhyām samabhibhāṣaṇebhyaḥ
Ablativesamabhibhāṣaṇāt samabhibhāṣaṇābhyām samabhibhāṣaṇebhyaḥ
Genitivesamabhibhāṣaṇasya samabhibhāṣaṇayoḥ samabhibhāṣaṇānām
Locativesamabhibhāṣaṇe samabhibhāṣaṇayoḥ samabhibhāṣaṇeṣu

Compound samabhibhāṣaṇa -

Adverb -samabhibhāṣaṇam -samabhibhāṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria