Declension table of ?samabhiṣyandinī

Deva

FeminineSingularDualPlural
Nominativesamabhiṣyandinī samabhiṣyandinyau samabhiṣyandinyaḥ
Vocativesamabhiṣyandini samabhiṣyandinyau samabhiṣyandinyaḥ
Accusativesamabhiṣyandinīm samabhiṣyandinyau samabhiṣyandinīḥ
Instrumentalsamabhiṣyandinyā samabhiṣyandinībhyām samabhiṣyandinībhiḥ
Dativesamabhiṣyandinyai samabhiṣyandinībhyām samabhiṣyandinībhyaḥ
Ablativesamabhiṣyandinyāḥ samabhiṣyandinībhyām samabhiṣyandinībhyaḥ
Genitivesamabhiṣyandinyāḥ samabhiṣyandinyoḥ samabhiṣyandinīnām
Locativesamabhiṣyandinyām samabhiṣyandinyoḥ samabhiṣyandinīṣu

Compound samabhiṣyandini - samabhiṣyandinī -

Adverb -samabhiṣyandini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria