Declension table of ?samabhiṣyandin

Deva

MasculineSingularDualPlural
Nominativesamabhiṣyandī samabhiṣyandinau samabhiṣyandinaḥ
Vocativesamabhiṣyandin samabhiṣyandinau samabhiṣyandinaḥ
Accusativesamabhiṣyandinam samabhiṣyandinau samabhiṣyandinaḥ
Instrumentalsamabhiṣyandinā samabhiṣyandibhyām samabhiṣyandibhiḥ
Dativesamabhiṣyandine samabhiṣyandibhyām samabhiṣyandibhyaḥ
Ablativesamabhiṣyandinaḥ samabhiṣyandibhyām samabhiṣyandibhyaḥ
Genitivesamabhiṣyandinaḥ samabhiṣyandinoḥ samabhiṣyandinām
Locativesamabhiṣyandini samabhiṣyandinoḥ samabhiṣyandiṣu

Compound samabhiṣyandi -

Adverb -samabhiṣyandi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria