Declension table of ?samabhiṣṭuta

Deva

NeuterSingularDualPlural
Nominativesamabhiṣṭutam samabhiṣṭute samabhiṣṭutāni
Vocativesamabhiṣṭuta samabhiṣṭute samabhiṣṭutāni
Accusativesamabhiṣṭutam samabhiṣṭute samabhiṣṭutāni
Instrumentalsamabhiṣṭutena samabhiṣṭutābhyām samabhiṣṭutaiḥ
Dativesamabhiṣṭutāya samabhiṣṭutābhyām samabhiṣṭutebhyaḥ
Ablativesamabhiṣṭutāt samabhiṣṭutābhyām samabhiṣṭutebhyaḥ
Genitivesamabhiṣṭutasya samabhiṣṭutayoḥ samabhiṣṭutānām
Locativesamabhiṣṭute samabhiṣṭutayoḥ samabhiṣṭuteṣu

Compound samabhiṣṭuta -

Adverb -samabhiṣṭutam -samabhiṣṭutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria